SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ नाग २ Ho टीका ॥४२॥ णां वेदानामन्यतमो वेदः, क्ष्योर्युगलयोरन्यतरद्युगलमिति सर्वसंख्यया घातिप्रकृतयो विंश- तिः; तथा चतसृणां गतीनामन्यतमा गतिः, चतसृणामानुपूर्वीणामन्यतमानुपूर्वी, पंचेंहियजातिः, त्रसनाम, बादरनाम, पर्याप्तकनाम, सुनगदुर्लगयोरेकतरं, आदेयाऽनादेययोरेकतरं, यशाकीयोरेकतरा, निर्माणं, अगुरुलघु, स्थिरास्थिरे, शुन्नाशुन्ने, तैजसकामणे, वर्णादिचतुष्टयमिति सर्वसंकलनेनाऽघातिप्रकृतयश्चतुर्विंशतिः. घात्यघातिप्रकृत्युदयसमुदाये सर्वसंख्यया चतुश्चत्वारिंशदुदयः. स एव वेदकसम्यक्त्वनयजुगुप्सानामन्यतमप्रक्षेपे पंचचत्वारिंशत्. वेदकसम्यक्त्वनययोर्यदिवा वेदकसम्यक्त्वजुगुप्सयोरश्रवा जयजुगुप्सयोः षट्चत्वारिंशत्. वेदकसम्यक्त्वन्नयजुगुप्सासु युगपत्प्रक्षिप्तासु सप्तचत्वारिंशत्. तथा नवस्थस्य कायिकसम्यग्दृष्टेर्देवस्य नारकस्य वा प्रागुक्ताश्चतुश्चत्वारिंशत्. आनुपूर्वीरहिता शरीरस्थस्य वैक्रियवैक्रियांगोपांगप्रत्येकोपघातसमचतुरस्रसंस्थानप्रपे अष्टचत्वारिंशत्. ततो वेदकसम्यक्त्वन्नयजुगुप्सानामन्यतमैकप्रकृतिप्रदेपे एकोनपंचाशत्. वेदकसम्यक्त्वन्नययोर्यदिवा वेदकसम्यक्वजुगुप्सयोरथवा नयजुगुप्सयोः प्रदिप्तयोः पंचाशत्. वेदकसम्यक्त्वनयजुगुप्सासु युगप ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy