________________
नाग २
पंचसं० योविंशतिचतुर्विंशत्युदयौ नवतः. न चैतेषूदयस्थानेष्वेकोऽपि नूयस्कारः प्राप्यते, यतो नाऽयोगी
सयोगिता प्रतिपद्यते, नाऽप्यतीर्थकरस्तीर्थकरोदयं, अत एकस्याप्येतेषु नूयस्कारस्याऽनावः. टीका
- तावेव त्रयोविंशतिचतुर्विंशत्युदयौ प्रत्येकोपघातौदारिकहिकान्यतमैकसंस्थानप्रश्रमसंहननसमे 100 तौ यथासंख्यमेकोनत्रिंशत्रिंशदयौ नवतः, तथा स्वन्नावस्थयोस्तीर्थकराऽतीर्थकरयोर्या वेक
त्रिंशत्रिंशद्रूपौ नाम्न नदयौ, तावन्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रसमेतौ यथासंख्यं चतुस्त्रिंशत्रयस्त्रिंशउदयौ नवतः. तयोः स्वर निरोधे यथाक्रमं त्रयस्त्रिंशद्वात्रिंशउदयौ; तयोरप्युच्छ्वासनिरोधे क्षात्रिंशदेकत्रिंशदुदयौ. एते दशोदयाः केवलिना. एतेषु च दशसूदयस्थानेषु मध्ये षट् नूयस्कारोदयाः, ते चाऽतीर्थकरतीर्थकरावधिकृत्य क्रमेणैकोनत्रिंशत्रिंशदादयो दृष्टव्याः, शेषास्तु न संनवंति, तत्र कारणं प्रागेवोक्तं; नवाल्पतरोदयाः. ते च चतुस्त्रिंशधर्जाः शेषाः सर्वेऽपि. चतुश्चत्वारिंशदयः दीगसप्तकस्याऽविरतसम्यग्दृष्टेरपांतरालगतौ वर्तमानस्य. तत्र पंच ज्ञानावरणानि, पंचांतरायाणि, चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणि चत्वारि दर्शनावरणानि, षट् मोहनीयप्रकृतयः, तद्यथा-अनंतानुबंधिवर्जास्त्रयोऽन्यतमे क्रोधादयः, त्रया
॥
१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org