SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४८० ॥ कोनत्रिंशत प्रारभ्य तावडुदयस्थानानि क्रमेण वक्तव्यानि यावच्चतुस्त्रिंशत् तद्यथा —एको नत्रिंशत्, त्रिंशत्, एकत्रिंशत्, द्वात्रिंशत्, त्रयस्त्रिंशत्, चतुस्त्रिंशत्, तथा चतुश्चत्वारिंशत राज्य क्रमेणोदयस्थानानि तावदेत् यावदेकोनषष्टिः, तद्यथा - चतुश्चत्वारिंशत्, पंचचत्वारिंशत्, षट्चत्वारिंशत्, सप्तचत्वारिंशत्, अष्टचत्वारिंशत्, एकोनपंचाशत्, पंचाशत्, एकपंचाशत, द्विपंचाशत्, त्रिपंचाशत्, चतुःपंचाशत्, पंचपंचाशत्, षट्पंचाशत्, सप्तपंचाशतु, अष्टपंचाशत्, एकोनषष्टिः ( ११ । १२ । २३ । २४ । २ । ३० । ३१ । ३२ । ३३ । ३४ । ४४ । ४‍ । ४६ । ४७ । ४८ । ४‍ । ५० । ५१ । ५२ । ५३ । ५४ । ५५ । ५६ । ५७ । ५८ ५) तत्र मनुष्यगतिर्मनुष्यायुः पंचेंदियजातिस्त्रनाम बादरनाम पर्याप्तकनाम सुनगनामादेयं यशःकीर्त्तिरन्यतरवेदनीयमुचैर्गोत्रमित्येकादशप्रकृत्युदयोऽतीर्थकृतः केवलिनोऽयोगित्वावस्थायां एष एव तीर्थकरनामसहितो द्वादशोदयस्तीर्थकृतः. Jain Education International एतावेवोदयौ यथासंख्य मतीर्थकर तीर्थ करके व लिनोर गुरुलघु निर्माण स्थिरा स्थिरशुनाशुनतैजसकार्मणवर्णादिचतुष्टयरूपनामधुवोदयसहितौ समुद्घातावस्थायां; कार्मणकाययोगे त्र For Private & Personal Use Only नाग ‍ ॥ ४८० ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy