SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसंशतिप्रकृत्युदयव्यवदे अष्टकोदयः. तीर्थकरकेवलिन एकोनत्रिंशत नक्तरूपविशतिप्रकृत्युदय- टीका व्यवच्छेदे नवकोदयः, संसारिणां त्वेकत्रिंशदादेरुदयस्थानादेकविंशतिपर्यंतेषु कतिपयेष्वेवाटप तरेषूदयस्थानेषु संक्रमणं. तत एवं परित्नाव्यमानेऽधिकमल्पतरोदयस्थानं न प्राप्यते इति. न ॥७ ॥ चैवाल्पतरोदया अवस्थितोदयाः सर्वत्र स्थानतुल्या इति मूलटीकाकारवचनप्रामाण्यात्. अ- वक्तव्योदयः पुनरत्र सर्वथाप्यसंनवी, न खलु नामकर्मणः समस्तोत्तरप्रकृत्युदयव्यवजेदे पुनरुदयः संनवति, सर्वप्रकृत्युदयव्यवच्छेदो हि नानोऽयोगित्वावस्थाचरमसमये, न च ततः प्र. तिपात इति कृत्वा. तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु नूयस्कारादयः ॥ १७ ॥ संप्रति सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु वक्तव्याः, तत्र प्रथमत नदयस्थानान्याह ॥ मूलम् ॥-एकार बार तिचनक-वीस गुणतीसन य चनतीसा ॥ चनालागुणस- ही। नदयगणाई बीसं ॥ १७ ॥ व्याख्या सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानानि ष. विशतिः, तद्यथा-एकादश, हादश, तिचनकवीसत्ति' त्रयोविंशतिश्चतुर्विंशतिः. तथा एं ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy