________________
नाग १
सं संस्थानानामेकतमत्संस्थानं, पराघातोच्छ्वासान्यतर विहायोगतिसुस्वरदुःस्वरान्यतराणीति त्रिं-
शत्प्रकृत्युदयः. एष एव तीर्थकरनामसहितस्तीर्थकृत एकत्रिंशत्प्रकृत्युदयः. ततः समुद्धातं कुकावतोऽतीयकृतो हिती ये समये औदारिकमिश्रकाययोगे वर्तमानस्य पराघातोच्छ्वासान्यतर॥ विहायोगतिसुस्वरपुःस्वरान्यतरनिरोधे षड्विशतिः, तीर्थकृतः पराघातोच्छ्वासप्रशस्तविहायो
गतिसुस्वर निरोधे सप्तविंशतिः, पविशतिरेवाऽतीर्थकरकेवलिनः, समुद्घातं प्रविष्टस्य तृतीय. समये कामणकाययोगे वर्तमानस्योदितसंस्थानवजर्षन्ननाराचसंहननौदारिकछिकोपघातप्रत्येकरूपप्रकृतिषट्कनिरोधे विंशतिः, तस्मिन्नेव समये तीर्थकृत्केवलिन नक्तरूपप्रकृतिषट्कनिरोधे एकविंशतिः, अयोगित्वं प्रतिपद्यमानस्तस्य तीर्थकृतः सैव पूर्वोक्ता एकत्रिंशत्, स्वरनिरोधे त्रिंशत्रवति, ततोऽप्युवासे निरुहे एकोनत्रिंशत्, अतीर्थकृतः पूर्वोक्ता त्रिंशत्, स्वरनिरोधे एकोनत्रिंशत्, ततोऽप्युच्छ्वासे निरुहे अष्टाविंशतिः, ततो अष्टाविंशतेरतीर्थकरकेवलिनोऽ- योगित्वप्रतिपत्तिप्रश्रमसमये पराघातविहायोगतिप्रत्येकोपघाताऽन्यतमसंस्थानवजर्षन्ननाराचसंहननौदारिकहिकस्थिरास्थिरागुरुलघुशुनाशुनतैजसकार्मणवर्णादिचतुष्टयनिर्माणलक्षणविं
॥
॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International