________________
पंचसं०
टीका
॥ ४७७॥
G
२० | २५ | ३० | ३१ । ८ । ९ ) एतान्यपि चाग्रे स्वयमेव नाव्यानीति नेह विव्रियते, पु. नरुक्त्यापत्तितो ग्रंथगौरवदोषप्रसंगात्. अत्राष्टौ नूयस्कारोदयाः, यतो नाष्टोदयान्नवोदयमधिगति, नापि नवोदयात्रिंशत्युदयं, न चापि विंशत्युदयादेकविंशतिं; किंत्वेकविंशत्युदयस्थानादारत्र्य यथायोगं संसारे समुद्राते वा चतुर्विंशत्यादीन्युदयस्थानान्यधिरोहति ततोऽष्टावेव नूयस्कारोदयाः श्रल्पतरोदया नव, कथमिति चेदुच्यते - इद न नवकोदयादष्टकोदयं यांति नाप्येकविंशत्युदयाद्विंशत्युदयं, न चापि पंचविंशत्युदयस्थानाच्चतुर्विंशत्युदयस्थानं, चतुर्विंशत्युदयादि संसारी पंचविंशत्युदयमाविशति, न तु जातुचिदपि पंचविंशत्युदयाच्चतुर्विंशत्युदयं, ततो नवसंख्या एवाख्पतरोदयाः, ते च तीर्थंकरातीर्थंकरयोः समुद्रातप्रतिपत्तिमयोगित्वप्रतिपत्तिं चाधिकृत्य नाव्यंते.
तत्र स्वनावस्थस्याऽतीर्थकृतो मनुष्यगतिः, पंचेंश्यिजातिः, त्रसनाम, बादरनाम, प र्याप्त नाम, सुनगनाम, प्रादेययशः कीर्त्तिः, अगुरुलघुनिर्माणं, तैजसं, कार्मणं, वर्णादिचतुटयं स्थिरा स्थिरे, शुभाशुने वजपेजनाराचसंहननं, उपघातं, प्रत्येकं, औदारिकहिकं, पां
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४७७ ॥
www.jainelibrary.org