SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥४७६ श्रमसमय एवाविरतसम्यग्दृष्टिरुपजायते, स च यदि दायिकसम्यग्दृष्टिः, न च नयजुगुप्सा च तस्योदयमायाति, तदा तस्याऽप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनलक्षणक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः पुरुषवेदो हास्यरतियुगलमिति षट् प्रकृतय नदये प्राप्यते, इति प्रथ. मसमये षट्प्रकृत्यात्मकोऽवक्तव्योदयः, यदि पुनः स कायिकसम्यग्दृष्टिन नवति, ततः प्रश्रमसमये एव कायोपशमिकं सम्यक्त्वं वेदयते; यदिवा कायिकसम्यग्दृष्टिरपि स न जयं जुगुप्सावाधिकामनुन्नवति, तदा सप्तप्रकृत्यात्मकोऽवक्तव्योदयः. यदा तु कायिकसम्यक्त्वाऽनावे कायोपशमिकसम्यक्त्वन्नययोर्जुगुप्साक्षायोपशमिकसम्यक्त्वयोर्वा, अथवा कायिकसम्यग्दृष्टेरपि स. तो नयजुगुप्सयोरुदयो नवति, तदा अष्टप्रकृत्यात्मकोऽवक्तव्योदयः, यदि पुनः दायिकसम्यक्त्वाऽनावे कायोपशमिकसम्यक्त्वन्नयजुगुप्सानामुदयस्ताद नवप्रकृत्यात्मक इति नाम्न नदयस्थानानि हादशा, तद्यथा विशतिरेकविंशतिः, चतुर्विंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत्, एकत्रिंशत्, नव. अष्टौ च. (२० । २१ । २५ । २५ । २६ । । ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy