________________
पंचसं
टीका
॥ ४७५ ॥
वलदर्शनावरणरूपाश्चतस्रः, ता एव निशपंचकान्यतमप्रकृतिसहिताः पंच, निशदयो दिदित्रादिकानोदय मायति, नदयमधिकृत्य तासां परावर्त्तमानत्वात् ततो द्वे एव यथोक्तरूपे नदयस्थाने. अत्र एको भूयस्कारः, एकोऽल्पतरः, द्वाववस्थितौ यस्त्ववक्तव्यकोदयः, स च सर्वथा न घटते; यतो दर्शनावरणस्य सर्वप्रकृत्युदयव्यवच्छेदः, कीलमोहेन च तत्र सर्वप्रकृत्युदयव्यवच्छेदे सति नूय नदयः संभवति, कीलमोहस्य प्रतिपाताऽनावातू. मोहनीयस्य च नवोदयस्थानानि तद्यथा - एको दे चतस्रः पंच पटू सप्त अष्टौ नव दश ( १ । २ । ४ । ५ । ६ । ७ । ८ । ९ । १० ).
मूनि सर्वाण्यप्युदयस्थानानि स्वयमेव नावयिष्यति, ततो नेदानीं नाव्यंते, अष्ट भूयस्काराः, अष्टावल्पतराः, नव अवस्थिताः, अवक्तव्योदयाः पंच, तद्यथा - एका षट् सप्त ष्टौ नव तत्र योपशांत मोदगुणस्थानकादायेण प्रतिपतति, तदा सूक्ष्मसंपरायं प्रविशत एकः संज्वलनलोजः प्रथमत नदयमायाति, ततस्तस्य प्रथमसमये संज्वलनलोजरूपैकप्रकृत्यात्मकोऽवक्तव्योदयः यदा तु जवकयेोपशांत मोह गुणस्थानकात्प्रतिपतति, तदा स प्र
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४७५॥
www.jainelibrary.org