SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका ॥४७॥ स्यैव नाम्नस्त्रिंशतं बध्नत आयुर्वेधकस्य चतुःसप्ततिप्रकृत्यात्मकोऽष्टाविंशतितमो नूयस्कारः. इह केचन नूयस्कारा अन्यतश्च बंधस्थानाचूयो नूयः संनवंति, ते नात्राधिक्रियते, एकवारं गृहीतत्वात्. ततोऽष्टाविंशतिरेव नूयस्काराः. एवमल्पतरा अपि अष्टाविंशतिः, तेऽपि नयस्कारान परित्नाव्य तत्प्रकृत्युत्सारणतः स्वयमेव परित्नावनीयाः. अवस्थितबंधा एकोनत्रिंशत्, सर्वत्रैव बंधस्थानसमोऽवस्थितबंध इति वचनप्रामाण्यात. अवक्तव्यबंधः पुनरत्र सर्वथाऽनुपपन्नो, न खलु सर्वोत्तरप्रकृतीनामवबंधको नूत्वा नूयो बंधको नवति, तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च बंधस्थानेषु नूयस्कारादयः. संप्रत्युदयस्थानेषु वक्तव्याः, तत्र प्रथमतः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु नावनीयाः, ते चैवं-झानावरणीयवेदनीयायुगोत्रांतरायाणामेकैकमुदयस्थानं, तद्यथा-झानावरणीयस्यांतरायस्य च प्रत्येकं पंचपंचप्रकृत्यात्मकं वेदनीयायुर्गोत्राणामेकैकप्रकृतिरूपं. न हि वेदनीयादीनामेककालं त्रिादिकाः प्रकृतय नदयमधिगचंति, दर्शनावरणीयस्य नदयस्थाने, तद्यथा-चतस्रः पंच, तत्र चक्षुरचक्षुरवधिक ॥७॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy