________________
पंचसं
नाग २
॥ध
वली उद्म उद्मोदयान याति, नाऽप्ययतोऽविरतोऽविरतसम्यग्दृष्टिः केवलित्वं केवलित्वनिबंधने- षूदयस्थानेषु याति, नाप्यतीर्थकरतीर्थकरावन्योन्यमन्योन्यस्योदयेषु गच्छतः, तत नक्तसंख्याका एव नूयस्काराऽल्पतरोदयाः, श्यमत्र नावना-न केवली उद्मस्थोदयेषु याति, न चाप्यतीर्थकरस्तीर्थकरोदयं. नपलक्षणमतत, तेन नाप्ययोगी सयोगिकेवल्युदयं. तत एकादशहादशत्रयोविंशतिचतुर्विंशतिचतुश्चत्वारिंशल्लक्षणानि पंच नदयस्थानानि नूयस्कारतया च प्रा. प्यते; इत्येकविंशतिरेव नूयस्कारोदयाः, तथा अविरतसम्यग्दृष्टिमिथ्यादृष्टिर्वा न केवल्युदयस्थानमधिरोहति, ततश्चतुस्त्रिंशलक्षणोऽल्पतरोदयो न लभ्यते. पाह-चतुस्त्रिंशउदयः स्वन्नावस्थस्य तीर्थकृतः केवलिनो नवति, ततो यदा तीर्थकरः केवलित्वमासादयति, तदा चतुश्चत्वारिंशदादीनामन्यतमस्मादयस्थानाच्चतुस्त्रिंशत्रुदयस्थाने संक्रामतीति नवति चतुस्त्रिंशदयोऽल्पतरः, तदेतदसमीचीनं, सर्वथा वस्तुतत्वाऽपरिझानात्. केवलित्वं हि नाम सर्वोऽपि समासादयति गुणस्थानकक्रमेण, नान्यथा; तत्र वीणमोहगुणस्थानके त्रयस्त्रिंशत्प्रकृत्यात्मकमेवोदयस्थानं, न शेष, त्रयस्त्रिंशत्प्रकृतयश्चेमाः-मनुष्यगतिः पंचेंश्यिजातिस्त्रसनाम बा
Impo200
J
॥
७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org