SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ४८ ॥ दरनाम पर्याप्तकनाम सुनगनाम प्रदेयं यशः कीर्त्तिस्तैजसकार्मणे स्थिरा स्थिरे शुभाशुने वदिचतुष्टयमगुरुलघु निर्माणमौदारिक दिकं प्रत्येकनाम नृपघातनाम अन्यतरविहायोगतिः पराघातनाम सुस्वरडुःस्वरयोरन्यतरत् नच्बूवासनाम संस्थानपट्कान्यतममेकं संस्थानं ववर्षजनाराचसंहननं सातासातान्यतरवेदनीयं मनुष्यायुरुचैगौत्र मिति ततः केवलज्ञानोत्प तौ सयोगिकेवलिगुणस्थानं प्राप्तः तीर्थंकरनामकर्मण नदयतश्चतुस्त्रिंशल्लक्ष्णमुदयस्थानं नूयस्कारतयैव प्राप्यते, नाल्पतरया, यदपि चैकोनषष्टिरूपमुदयस्थानं, तस्यापि नाल्पतरत्वसंजवः, ततोऽन्यस्य महत नदयस्थानस्याऽसंजवात. यदि हि ततोऽपि महदन्यडुदयस्थानं भवेत्, ततैस्तस्मात्तत्र संक्रांतौ तदल्पतरं जवेत्, न च तदस्ति, तस्माच्चतुस्त्रिंशदेकोनषष्टिरूपौ द्वावुदयावल्पतरौ न भवतः, इति चतुर्विंशतिरख्पतराः, तदेवमुक्ताः सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु भूयस्कारादयः, संप्रति प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु वक्तव्याः, तत्र प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृीनां स्वयमेव ज्ञातव्याः, ते चैव - ज्ञानावरणीयस्यांतरा Jain Education International For Private & Personal Use Only नाग २ ॥ ४८ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy