SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ IM पंचसं0 तानुबंधिन्नयजुगुप्सानां चारणा पुनर्विमध्यमेष्वेकादशादिषु नेदेषु कर्त्तव्या, सा चैवं-त एवनाग प्रागुक्ता दश नयप्रपादेकादश, तत्र च नंगकास्त एव प्रागुक्ताः षट्त्रिंशत्सहस्राणि (३६१ टीका 2000 ) यदिवा जुगुप्साप्रपादेकादश, तत्रापि तएव नंगाः षट्त्रिंशत्सहस्राणि ( ३६०००) अथवाऽनंतानुबंध्यन्यतमक्रोधादिप्रपादेकादश, अनंतानुबंध्युदये च योगास्त्रयोदश नवंति, कार्मणौदारिकमिश्रवैक्रियमिश्राणामपि तत्र संजवात्, एतच्च प्रागेवोपपादितं. ततः कषायैर्गनतो लब्धानि यानि षट्त्रिंशवतानि, तानि त्रयोदशनियों गैर्गुण्यंते, जातानि षट्चत्वारिंशसहस्राणि अष्टशताधिकानि (४०० ) अथवा प्राक् जघन्यपदनाविदशकमीलने यत्कायानामेककछिका दिघातन्नेदात्संनविनां षमां कायघातानामन्यतमः कायघात इत्युक्तं, तदिह न गृह्यते, किंतु तेषां पृथिव्यादीनां परमां कायानामन्यतमस्य काययस्य वध इति. ततः कायवधघ्यग्रहणे एकादश नवंति; परमां च पदानां किसंयोगे नंगाः पंचदश, ततः कायघा- ॥३७॥ तस्थाने पंचदश स्थाप्यते. ततो मिथ्यात्वन्नेदैः पंचदश गुण्यंते, जाता पंचसप्ततिः (७५) तया पंचेंझ्यिाणि गुण्यंते, जातानि त्रीणि शतानि पंचसप्तत्यधिकानि ( ३७५ ) तैर्युगलाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy