SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ३७७ ॥ तो गुणनं विधेयं तत इति एवमुक्तेन प्रकारेण युगपद्वंधदेतूनां विकल्पा जंगा जवंति. ते च दशसंख्यानां युगपबंध हेतूनां मिथ्यादृष्टौ पत्रिंशत्सहस्रसख्याः, तथाहि - मिथ्यात्वमवांतनेदापेक्षया पंचधा, तेऽपि पंचापि नेदा एकैकस्मिन् कायघाते संजयंतीति षट्पंच निर्गुएयंते, जाता त्रिंशत्, सा च एकैकस्मिन इंडियाऽसंयमे प्राप्यते. इंडियाऽसंयमाश्च पंच. ततत्रिंशता पंच गुणवंते, जातं सार्धं शतं इदं च साईशतमेकैकस्मिन् युगले प्राप्यते, इति साईशतेन हे गुण्येते, जातानि त्रीणि शतानि अमूनि च एकैकस्मिन् वेदे संजवंति, तत एतैtaar गुण्य, जातानि नव शतानि तानि चैकैकस्मिन् क्रोधादित्रिके प्राप्यंते, क्रोधादयश्चत्वार इति चत्वारो नवशतैर्गुणिता जातानि पत्रिंशत्रुतानि तानि च प्रत्येकमेकैकस्मिन् योगे संजवंति, योगाश्च दशति दशगुणितानि जातानि पत्रिंशत्सहस्राणि ( ३६००० ) एतावंतो जघन्यपदज्ञाविनां युगपद्वंध हेतूनां दशसंख्यानां विकल्पाः ॥ संप्रत्येकादशादिविमध्यमप्रतिपादनाय गाथोत्तराईमाद ॥ मूलम् ॥ - प्रणवंधिनयदुगंबाल । चारला पुरा विमत्रेसु || ९ || व्याख्या - अनं ४८ Jain Education International For Private & Personal Use Only नाग ‍ ॥ ३७७ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy