SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥३७॥ कं गुण्यते, जातानि सप्तशतानि पंचाशदधिकानि ( ७५० ) तैश्च त्रयो वेदा गुण्यंते, जाता- निशाविंशतिशतानि पंचाशदधिकानि (२२५०) तैरपि कषायचतुष्टयस्य तामनादतो लब्धानि नवसहस्राणि ( ए००० ) तानि चैकैकस्मिन् योगे प्राप्यते, इति तैर्दशानां योगानां गुणने जातानि नवतिसहस्राणि ( ए0000 ) सर्वसंख्यया मिथ्यादृष्टावेकादशबंधहेतुनंगका. नां के लदे अष्टाशीतिशतानि ( २00७०० ) समाप्ता एकादश बंधदेतवः ॥ संप्रति हादशबंधहेतवो नाव्यते-ते एव ाक्ता दशबंधहेतवो नयजुगुप्साप्रपाद् छादश, तत्र च नंगाः प्राग्वत् षट्त्रिंशत्सहस्राणि (३६००० ) अथवानंतानुबंधिन्नयप्रक्षेपाद् झादश, अनंतानुबंध्युदये च योगास्त्रयोदश, ततः प्राग्वदवाप्यं ते नंगकानामत्र षट्चत्वारिंशसहस्राण्यष्टशताधिकानि ( ४६७०० ) यशानंतानुबंधिजुगुप्साप्रपाद् हादश, तदाप्येतावंत एवं नंगकाः (१६७००) अश्रवा कायत्रये वधपरिग्रहाद् द्वादश, षसां च पदानां त्रिकसंयोगे नंगा विंशतिनवं ति, ततः कायघातस्थाने विंशतिः स्थाप्यते, ततः क्रमेण गुणनं, तद्यथा- मिथ्यात्वन्नेदैः पंचन्निर्विंशतिर्गुण्यंते, जातं शतं, तेन पंच इंडियाऽसंयमा गुण्यंते, जातानि की ॥३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy