SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ३८० ॥ पंचशतानि (५०० ) तैश्च युगलिकद्विकं गुण्यते, जातं सहस्रं ( १००० ) तेनापि वेदत्रयस्य गुणने जातानि त्रीणि सहस्राणि ( ३००० ) तैः कषायचतुष्टयं गुण्यते, लब्धानि द्वादशसहare ( १२०००) तैर्योगदशकगुणने जातं लक्षमेकं विंशतिसहस्राधिकं ( १२०००० ) अथ - वा कायव्यवधजयप्रक्षेपाद् द्वादश, तत्र प्राग्वनंगकानां नवतिसहस्राणि ( ५०००० ) एवं जुगुप्साका प्रक्षेपेऽपि ( (५०००० ) अथवाऽनंतानुबंधिकायश्यवध प्रक्षेपे द्वादश, तत्र च प्रागुक्त विध्यनुसारेण परस्परगुणने जंगसंख्या लक्षं सप्तदशसहस्राणि ( ११७००० ) सर्वसंख्यया द्वादशबंधहेतुजंगकाः पंचलकाः षट्चत्वारिंशत्सहस्राणि षट्शतानि ( ५४६६०० ) समाप्ता द्वादशबंधहेतवः. अथ त्रयोदशधदेतवः प्रतिपाद्यंते-त एव पूर्वोक्ता दश बंधदेतवो जयजुगुप्साऽनंतानुबंधिप्रक्षेपात्रयोदश, अनंतानुबंध्युदये च योगास्त्रयोदश पर्यायेण प्राप्यंते, ततः प्राग्वल्लव्धानि षट्चत्वारिंशत्सहस्राणि अष्टौ शतानि ( ४६८०० ) यदिवा कायचतुष्टयवधपरिग्रहात्रयोदश, पांच पदानां चतुष्कसंयोगे गंगाः पंचदश. ते कायवधस्थाने स्थाप्यते, ततः पू Jain Education International For Private & Personal Use Only भाग २ ॥ ३८० ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy