________________
नाग २
पंचसं
__
टीका
॥४३३ ॥
संबंधप्रति देतुनावं बिभ्राणा नौपशमिकाद्यन्यतमसम्यक्त्वविहीनाः संन्नवंति, न च सर्वेषां जीवानां, नाप्यपूर्वकरणगुणस्थानकषनागात्परतोऽपि, येऽपि आहारकछिकबंधहेतवः कषायविशेषास्तेऽपि प्रतिनियता एव कतिपया अप्रमत्तगुणस्थानकादारज्याऽपूर्वकरणषड्नागं यावत्संन्नविनः, ततो न कश्चिद्दोषः. अथ किं स्वरूपास्ते सम्यक्त्वानुगताः कषायविशेषाः? यैस्तीर्थकरनामकर्म निबध्यते, नव्यते-सकलजग कामितादिपरमगुणसमूहसमन्विताः, तथाहि-यो नावी नगवान तीर्थकृत् स औपशमिकाद्यन्यतमसम्यक्त्वावाप्तौ सत्यां सकलस्यापि संसारस्यादिमध्यावसानेष्वत्यंतायनैर्गुण्यमवधार्य महाशयस्तथानव्यत्वविशेषयोगत एवं चिंतयति--
अहो चित्रमेतत् ! यत्सत्यपि पारमेश्चरे प्रवचने स्फुरतेजसि जुपरीतचेतसो जंतवः सं. सारगयने महामोहांधकारविलुप्तसत्पथे मूढमनस्का उच्चैः परिभ्रमंति, तदहमेतानतः संसा. रादनेन प्रवचनेन यथायोगमुत्तारयामीति. एवं च चिंतयित्वा स महात्मा सदैव पगर्थव्यसनी करुणादिगुणोपेतः प्रतिक्षणं पराम्रकरणप्रवाईमानमहाशयो यथा यथा परेषामुपकारो
॥४३३॥
૫૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org