SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥४३४ नवति तथा तथा चेष्टते. तत श्वं सत्वानां तत्कच्या संपादनेनोपकारं कुर्वन तीर्थकरनाम नाग २ समुपाय॑ परसत्वार्थसाधनं तीर्थकरत्वमवाप्नोति. नक्तं च–अनेन नवनैर्गुण्यं । सम्यग्वीक्ष्य महाशयः ॥ तथानव्यत्वयोगेन । विचित्रं चिंतयत्यसौ ॥१॥ मोहांधकारगहने । संसारे दु:खिता बत ॥ सत्वाः परिभ्रमंत्युच्चैः । सत्यस्मिन् धर्मतेजसि ॥ २॥ अहमेतानतः कुच्छात्। यथायोगं कथंचन ॥ अनेनोत्तारयामीति । वरबोधिसमन्वितः ॥ ३॥ करुणादिगुणोपेतः । परार्थव्यसनी सदा ॥ तथैव चेष्टते धीमान् । वईमानमहोदयः॥४॥ तत्तत्कल्याणयोगेन । कुर्वन सत्यार्थमेव सः॥ तीर्थकृत्वमवाप्नोति । परं सत्वार्थसाधनं ॥ ५ ॥ तत्र अनेनेति स.. म्यक्त्वेन, यस्तु सम्यक्त्वावाप्तौ स्वजनादिषु यथोक्तचिंतां करोति, तथैव चानुतिष्टति, स धी. मान् गणधरलब्धिमासादयति, यः पुनः सम्यक्त्वावाप्तौ नवनैर्गुण्यदर्शनतस्तनिर्वेदादात्मनिः सरणमेव केवलमनिवांउति, तत्रैव चेष्टते, स मुंमकेवली नवति. नक्तं च-चिंतयत्येवमेवै- ॥३॥ । त-स्वजनादिगतं तु यः ॥ तथानुष्ठानतः सोऽपि । धीमान गणधरो नवेत् ॥ १॥ संविनो नवनिर्वेदा-दात्मनिःसरणं त यः ॥ आत्मार्थसंप्रवत्तोऽसौ । सदा स्यान्मंडकेवली ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy