SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥४३५ ॥ तच्च प्रसंगादुक्तमिति कृतं प्रसंगेन. तथा सर्वासां कर्मप्रकृतीनां प्रकृतिबंधः प्रदेशबंधश्च योगेन्यो नवति. तत्र प्रकृतिझनावरणीयत्वादिकः स्वन्नावविशेषः, प्रदेशाः कर्मपरमाणवः, तथा इतरौ स्थितिबंधानुन्नागबंधौ कषायतः कषायेन्यो नवतः, तत्र स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिकालप्रमाणमवस्थानं, अनुनागः प्राग्व्यावर्सितस्वरूप एकस्थानादिको रसः, तदेवमुक्ता बंधहेतवः ॥ १५ ॥ बस्य च कर्मणो यायोगमुदया नवंति, कर्मोदयवशाच्च साधूनां परीषदा नपतिष्टते, ततो ये परीषहा यत्कर्मोदयनिमित्तास्तांस्तथा प्रतिपादयति ॥ मूलम् ॥-खुप्पिवासुबहसीयाणि। सेज्जा रोगो वहो मलो॥ तणफासोचरीयाय । दं. सेक्कारस जोगिसु ॥ २० ॥ व्याख्या-इह परीषहशब्दः सामर्थ्याउपगम्यते, स च प्रतिपदं योजनीयस्तद्यथा-क्षुत्परीषदः, पिपासापरीषदः, नष्णपरीषदः, शीतपरीषदः, शय्या- परीषदः, रोगपरीषदः, वधपरीषहः, मलपरीषदः, तृणस्पर्शपरीषहः, चर्यापरीषहः, दशपरीषदः, एते च परीषहा यतिनिरवश्यं प्रवचनोक्तेन विधिना विजेतव्याः, तजियश्चायं-सा ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy