________________
नाग २
पंचसं टीका ॥४ ॥
कर्मणो बंधहेतुत्वेनोपवयते, तत उपशांतमोहेऽपि तद्वंधः प्राप्नोति, तत्रापि तस्यौपशमिक- - सम्यक्त्वस्य नावात्. अथ दायिकमिति पक्षस्तर्हि सिमानामपि तद्वधप्रसंगः, तेषामपि का. यिकसम्यक्त्वस्य विद्यमानत्वात्. अश्र कायोपशमिकमिति चेनीपूर्वकरणप्रश्रमसमयेऽपि तखैधव्यवच्छेदः प्राप्नोति, तदानीं तस्य कायोपशमिकस्य सम्यक्त्वस्य व्यवच्छेदात्. अथवा अपवकरणपन्नागे तीर्थकरनामकर्मणो बंधव्यववेदः, तन्न किमपि सम्यक्त्वं तीर्थकरनामकर्मणो बंधहेतुरुपपद्यते. संयमोऽपि यद्याहारकदिकस्य बंधदेतुरु ष्यते, तर्हि कीगमोहादावपि त. ढंधः प्रसक्तः, तत्र संयमस्य विशेषतोऽतिनिर्मलस्य संज्ञवातू, न च नवति तस्मादाहारकस्यापि न संयमो हेतुरिति.
तदेतदयुक्तमन्तिप्रायाऽपरिज्ञानात्. ' न हि नाम तिबयराहाराणं बंधे समत्तं संजमा हे. क' इत्यनेन साक्षात्सम्यक्त्वसंयमावेव केवलौ तीर्थकराहारककियोधहेतुत्वेन नोच्यते, किंतु सहकारिकारणनूतौ विशेषहेतू, मौलं तु कारणमनयोरपि कषायविशेषा एव ‘सेसा न कसाएहिं ' इति वचनप्रामाण्यात्, एतच्चार्वागेवोक्तं; ते च कषायविशेषास्तीकरनामक
॥३२॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International