________________
पंचसं
नाग २
टीका
॥४३१॥
यमनुजत्रिकौदारिकहिकरूपाः पंचत्रिंशत्प्रकृतयो बद्ध्यते, ततस्तास्तन्निमित्ताः, शेषास्तु सातवे. दनीयवर्जा अष्टषष्टिप्रकृतयः कषायैवद्ध्यंते, तदन्वयव्यतिरेकानुविधानदर्शनात; ततस्ताः कपायप्रत्ययाः; सातवेदनीयं योगप्रत्ययं, योगैरेवान्वयव्यतिरेकाच्यां तस्य बंधोपलंनात्. तपाहि-यावद्योगस्तावत्सातस्य बंधो नवति, योगाऽनावे च तदन्नाव इति. इह यद्यपि तीर्थकराहारकछिकयोरपि सेसा न कसाएहिं ' इति वचनतः सामान्येन कषायबंधहेतव नक्तास्तथापि तयोनिमित्तांतरमपि विशेषतोऽपेक्षणीयमस्ति, ततस्तत्प्रतिपादनार्थमाह ॥१णा
॥ मूलम् ।। तियराहाराणं । बंधे सम्मत्तसंजमा देऊ ॥ पयमीपएसबंधा । जोगे. हिं कसाय न इयरे ॥ २०॥ व्याख्या-तीर्थकराहारकयोस्तीपंकराहारककियोब घे बंधविषये हेतू कारणे यासंख्यं सम्यक्त्वसंयमौ, तीर्थकरनामकर्मणो बंधे हेतुः सम्यक्त्वं, प्रा- हारकहिकस्य संयम इत्यर्थः. एवमुक्ते सति परोऽनुपपत्तिमुन्नावयति-ननु तीर्थकरनामक-
मणो बंधहेतुर्यदि सम्यक्त्वमुच्यते, तर्हि तत्सम्यक्त्वमौपशमिकं यदिवा कायिकमश्रवा कायोपशमिकमिति ? किंचातः सर्वत्रापि दोषः, तथाहि-यद्यौपशमिकं सम्यक्त्वं तीर्थकरनाम
॥४३१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org