SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नाग ॥३०॥ पंच बंधहेतुनंगा अष्टाविंशत्यधिकं शतं ( १२७) तदेवमुक्ता गुणस्थानेषु जीवस्थानेषु च विशे- 5षबंधदेतवः ॥ १७ ॥ संप्रति याः प्रकृतयोऽन्वयव्यतिरेकानुविधानतो यद्वंधहेतकास्तथा प्रतिटीका पादयति ॥मूलम् ||-सोलसमिबनिमित्ता । वनहि पणतीस अविरईए य ॥ सेसा न कसाएहिं । जोगेहिं य सायवेयणीयं ।। १७ ॥ व्याख्या-नरकगतिर्नरकानुपूर्वी नरकायुरेश्यिजातिर्विकलेंइियजातित्रिकं मिथ्यात्वं नपुंसकवेदो हुंमसंस्थान सेवार्नसंहननमातपनाम स्थावरनाम सूक्ष्मनाम साधारणनाम अपर्याप्तनामेति षोमश प्रकृतयो मिथ्यात्वनिमित्ताः, तनावे तद्वधन्नावात्, तदनावेऽनावात्. यद्यपि चैतासां बंधे अविरत्यादयोऽपि मिथ्यात्वेना पात् हेतुत्वेन व्याप्रियंते, तथापि न तैः सहाऽन्वयव्यतिरेको, किं तु मिथ्यात्वेनैव, ततस्त। देव तासां तत्वतो बंधनिमित्तं, नाऽविरत्यादयः, एवमुत्तरत्रापि नावना दृष्टव्या. तथा अविर त्या अविरतिप्रत्ययेन स्त्यानहित्रिकस्त्री वेदाऽनंतानुबंधिचतुष्टयतिर्यक्तिकप्रथमांतिमवर्जसंस्थानातिमवर्जसंहननोद्योताऽप्रशस्तविहायोगतिपुर्तगाऽनादेयदुःस्वरनीचैर्गोत्राऽप्रत्याख्यानचतुष्ट ॥४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy