SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं स्य षोमश बंधहेतुनंगाः ।। र त एव षोडश नयप्रक्षेपात्सप्तदश, तत्रापि त एव नंगाः ( २५ ) यदिवा जुगुप्साप्रके पात्सप्तदश, तत्रापि तएव नंगाः (२४) उन्नयप्रदेपादष्टादश, तत्रापि तएव नगाः (२५) ॥शा सर्वे समुदिताः परमवतिः (१६) सर्वसंख्यया बादरैकेंझ्यिाणां बंधहेतुनंगा हे शते षट्पंचा शदधिके ( २५६ ) तथा सूदमैकेश्यिस्याऽपर्याप्तस्य जघन्यपदे षोडशबंधहेतवः, ते च बा* दरैकेंशियस्येव वेदितव्याः, तत्र नंगाश्चतुर्विंशतिः (२५) त एव पोमा नयप्रक्षेपात्सप्तद श, तत्रापि त एव नंगाः (२४) एवं जुगुप्साप्रपेऽपि (२५) नन्नयप्रदेपेणाऽष्टादश, तत्रापि त एव नंगाः (२४) सर्वेऽप्येकत्र समुदिताः षणवतिः (१६). पर्याप्तसूक्ष्मैकेश्यि स्य जघन्यपदे पोमश बंधदेतवः, ते चानंतरोक्ता एव, केवलमत्र योग औदारिकरूप एव वरक्तव्यः, अत्र नंगा अष्टौ (G) त एव षोमा जयप्रकपात्सप्तदश, तत्रापि त एवाष्टौ नंगाः (G) यदिवा जुगुप्साप्रपात्सप्तदश, तत्रापि त एव नंगाः (७)नयजुगुप्साप्रपादष्टादश, तत्रापि तएवाष्टो नंगाः, सर्वेऽपि मिलिता हात्रिंशत् (३२) सर्व संख्यया सूदमैझ्यिाणां ॥ श्ए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy