________________
पंचसं
नाग ३
टीका
॥४
॥
वक्तव्यः, ततः प्राग्वदंकानां मुणने जाताः षोडश, एतावंतः सासादनस्य बादरैकेंझ्यिस्य पं. चदश बंधहेतुनंगाः, त एवं पंचदश नयप्रकपात्षोश, तत्रापि त एव नंगाः (१६) एवं जुगुप्साप्रपेऽपि (१६) नन्नयप्रकपात्सप्तदश, तत्रापि तएव नंगाः (१६) सर्वे मिलिता. श्चतुःषष्टिः (६५) मिथ्यादृष्टेरपर्याप्तबादरैकेंश्यिस्य जघन्यपदे घोमश बंधहेतवो मिथ्यात्वप्रकपात, नवरमत्र कार्मणौदारिकमिश्रौदारिकाणामन्यतमो योग इति वक्तव्यं. ततः प्राग्वदंकगुणने जाता चतुर्विंशतिः (२४) एते बादराऽपर्याप्तस्य मिश्यादृष्टेः षोझशबंधहेतुनंगाः, त एव षोडश जयप्रक्षेपात्सप्तदश, तत्रापि तएव नंगाः (२५) यदि वा जुगुप्साप्रपात्सप्तदश, तत्रापि त एव नंगाः (२४) नन्नयप्रदेपादष्टादश, तत्रापि त एव नंगाः (२५ ) सर्वेऽपि समुदिताः षमवतिः ( ए६) गुणस्थानकध्येऽपि बादरैकेंशियस्याऽपर्याप्तस्य सर्वसंख्यया बंधहेतुनंगाः षष्टयुनरं शतं (१६० ) ॥ पर्याप्तबादरैकेंश्यिस्य जघन्यपदे षोडश बंध- देतवः, ते चानंतरोक्ता एव दृष्टव्याः, नवरमिह योग औदारिकवैक्रियवैक्रियमिश्राणामन्यतम एको वक्तव्यः, ततः प्राग्वदंकतामने जाता चतुर्विंशतिः (२४) एते पर्याप्तबादरैकेंश्यि
॥४२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org