SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नाग २ ___टीका पंचसं आयुषि अल्पतरो गृह्यते, इत्यविरोधः, तथा सर्वाण्याईहानिस्थानानि स्तोकानि, तेषां पढयो- - पमप्रथमवर्गमूलासंख्येयत्नागप्रमाणत्वात्. एकस्मिनईहान्योरंतरे निषेकस्थानान्यसंख्येयगु पानि, पख्योपमासंख्येयत्नागगतसमयप्रमाणत्वानेषां. कृता निषेकप्ररूपणा ॥ ५१ ॥ संप्रत्य. ॥५४॥ बाधामकारूपणार्थमाह ॥ मूतम् ॥-नकोसाठबंधा । पल्लासंखेजनागमिनेहिं । हसिएहिं समएहिं । हस प्रवाहए एगसमन ॥ ५५ ॥ व्याख्या-नुत्कृष्टात्स्थितिबंधादारन्य पख्योपमाऽसंख्येयत्नागमात्रैः समयैर्हसितैहासमुपगतैरुत्कृष्टाया अबाधाया एकः समयो हसति, एकेन समयेन ही. ना नत्कृष्टा अबाधा नवति, अनेन क्रमेण अबाधा हीना हीनतरा तावक्षाच्या यावज्जघन्यस्थितेर्जघन्याऽबाधा नवति. अयमिह संप्रदायः-चत्वार्यप्यायूंषि मुक्त्वा शेषाणां सर्वेषामपि क मणामुत्कृष्टायामबाधायां वर्तमानो जीव नत्कृष्टां स्थिति बध्नाति परिपूर्णा वा एकसमयही- 2 नां वा, एवं यावत्पढ्योपमाऽसंख्येयत्नागहीनां वा. यदि पुनरुत्कृष्टाऽबाधा एकेन समयेन ही ना नवति, ततो नियमात्पल्योपमाऽसंख्येयत्नागमात्रेण समयेन दीनामेवोत्कृष्टां स्थिति ब ५५३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy