________________
नाम:
पंचसं० नाति. अमुमेव नियममधिकृत्य सूत्रकदुक्तवान्. नत्कृष्टास्थितिबंधात्पल्योपमाऽसंख्येयत्ना-
गमात्रैः समयैहासमुपगतैरबाधाया एकः समयो दीयते. यतोऽस्मिन्नुक्तेऽयमर्थः सामर्थ्याटीका
खन्यते, नत्कृष्टायामबाधायामेकसमयहीनायां नियमत नत्कृष्टं स्थितिबंधं पयोपमाऽसंख्ये. ॥५४३॥ यत्नागहीनं करोतीति. अत ऊर्ध्वं पुनरप्येष संप्रदायः
एकसमयहीनायामुत्कृष्टायामबाधायां वर्तमानस्तामपि पख्योपमासंख्येयत्नागहीनामुभत्कृष्टां स्थिति बधाति, एकसमयहीनां वा हिसमयहीनां वा यावत्पढ्योपमाऽसंख्ये यन्नागने हीनां वा. यदि पुनर्वाभ्यां दीना नत्कृष्टाऽबाधा नवति, तर्हि नियमापल्योपमाऽसंख्येयनागलक्षणकमकक्ष्यहीनामेवोत्कृष्टां स्थिति बध्नाति. तामप्येकसमयहीनां वा हिसमयहीनां वा यावत्पढ्योपमाऽसंख्येयत्नागहीनां वा. एवं यतिन्निः समयैरबाधाहीना नवति, ततितिरेव
कंमकैः पथ्योपमाऽसंख्ययनागलकणैरूना स्थितिवति यावदेकत्र जघन्या स्थितिः. तदेवम* बाधागतसमयसमयहान्या स्थितिकमकहानिप्ररूपणा कृता ॥ ५२ ॥ संप्रत्येकेंडियाद्युत्कृष्टज
घन्य स्थितिबंधमानप्ररूपणां चिकीर्षुः प्रश्रमत एकेंझ्यिाणामुत्कृष्टस्थितिबंधमानमाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org