SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० टीका ॥५५॥ ॥ मूलम् ॥-जा एगिदि जहन्ना । पल्लासंखंससंजुया सान ॥ तेसिं जेठा सेसाण । सं- खन्नागहिय जा सन्नी ॥ ५३ ॥ व्याख्या-या एकेंशियाणां जघन्या स्थितिः सा पक्ष्योपमाऽसंख्येयत्नागमात्रैः समयैः संयुता तेषामेकेंझ्यिाणामुत्कृष्टा स्थितिनवति. का नाम एके याणां जघन्या स्थितिरिति चेदुच्यते-इह स्वमूलप्रकृतेरुत्कृष्टस्थितिबंधस्य मिथ्यात्वसत्कयोत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते यल्लन्यते, तत्पढ्योपमाऽसंख्येयत्नागन्यूनं सत् एकेंझ्यिाणां जघन्यस्थितेः परिमाणं. तथाहि-शानावरणदर्शनावरणवेदनीयांतरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्व. स्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते लब्धास्त्रयः सागरोपमस्य सपनागाः, ते पस्योपमाऽसंख्येयत्नागहीनाः क्रियते, एतावत्प्रमाणां ज्ञानावरणपंचकदर्शनावरणनवकसातासातवेदनीयांतरायपंचकानामेकेश्यिाजघन्यां स्थिति बनति, न न्यूनां एवं मिथ्यात्वस्य जघन्यां स्थितिमेकं सागरोपमं पट्योपमाऽमंख्ययन्नागहीन; कषायमोहनीयप्रकृतीनां चतुरः सागरोपमस्य सप्त नागान्पढ्योपमाऽसंख्येयत्नागहीनान; नोकषायाणां ॥ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy