________________
पंचसं०
टीका
॥४५॥
तथा वैक्रियपट्काहारकद्दिकतीर्थकर वर्जानां शेषाणां नामप्रकृतीनां गोत्रप्रकृतिव्यस्य च सागरोपमस्य सप्तनागौ पख्योपमस्या संख्ये यजागही नाविति.
एतच्च कर्मप्रकृत्यादिचूर्णिकारमतेनोक्तं, सूत्रकारमतेन तु निशपंचकप्रभृतीनां या पूर्व जघन्या स्थितिरुक्ता सा तासामेकेंदियप्रायोग्या जघन्या स्थितिरवसेया; ज्ञानावरणपंचकाaria कर्मप्रकृत्यादिचूर्णिकारसम्मतेति स एव च जघन्य स्थितिबंध: पब्योपमासंख्येनागयुतः सन्नत्कृष्टः स्थितिबंध एकेंदियाणां जवति तद्यथा - ज्ञानावरणपंचकदर्शनावरणनवसाताऽसातवेदनीयांतराय पंचकानां त्रयः सागरोपमस्य सप्तनागाः परिपूर्णा न त्कृष्टः स्थितिर्ववः, मिथ्यात्वस्य परिपूर्ण सागरोपमं, कषायमोहनीयप्रकृतीनां चत्वारः सप्तजगाः, नोकपायाणां वैक्रियपट्काहारकछिकतीर्थंकरवर्ज शेषनामप्रकृतीनां गोत्रधिकस्य च परिपूर्यौ । सागरोपमस्य सप्तनागौ सूत्रकारमतेन तु निशपंचकादीनां प्रागुक्ता जघन्या स्थितिः पब्योपमासंख्येयजागाभ्यधिका एकेंदियालामुत्कृष्टा स्थितिरवसेया. तथा 'सेसालेत्यादि ' शेषाणां शियादीनां यावदसंज्ञो असं शिपंचेंयिपर्यंतानां या प्रागुक्ता एकेंडिया
१८
Jain Education International
For Private & Personal Use Only
भाग १
॥४५॥
www.jainelibrary.org