________________
पंचसं०
टीका
॥ ५४६ ॥
जघन्या स्थितिः सा पल्योपमसंख्येयज्ञागेनाभ्यधिका ततो वक्ष्यमाणगुणकारेण गुता सती कुटास्थितिर्वेदितव्या इयमत्र जावना - यदा शियादीनामुत्कृष्टा स्थितिरानेतुमिष्यते, तदा प्राक्तन्यैकेंदियाणां जघन्या स्थितिः पब्योपमाऽसंख्येयजागाऽन्यधिका क्रियते, ततो वक्ष्यमाणपंचविंशत्यादिगुणनक्रमेणोत्कृष्टा स्थितिर्भवति ॥ ५३ ॥ एतदेव व्यक्तीकुर्वन्नाह—
॥मूलम् ॥ - वीसा पन्नासा । सय दससयतामिया इगिंदिठिई || विगलासनीय कम्मा | जायइ जेठ्ठाव इयरावा || १४ || व्याख्या - या एकेंदियालामुत्कृष्टा स्थितिः, सा पंचविंशत्या पंचाशता शतेन दशनिः शतैस्तारिता गुणिता सती, क्रमात्क्रमेण विकलासंशिनां हित्रिचतुरिंडियाऽसंझिपंचेंदियालां ज्येष्टा उत्कृष्टा, इतरा वा जघन्या वा जायते. श्यमत्र जावना - एकेंदियाणां ज्ञानावरणीयादिसत्का जघन्या स्थितिः पल्योपमाऽसंख्येयनागहीनसागरोपमसप्तनागत्रिकादिरूपा सा पंचविंशत्या गुणिता हरियाणां जघन्या स्थितिर्भवति. पंचाशता गुणिता दियाणां शतेन गुणिता चतुरिंडियाणां सहस्रेण गुणिता असं पिंचेंदि
Jain Education International
For Private & Personal Use Only
नाग २
॥ ५४६ ॥
www.jainelibrary.org