SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पंचसं जाग १ टीका ॥५४॥ याणां. तथा या प्रागुक्तस्वरूपा जघन्या स्थितिरेकेंझ्यिाणां, सा पख्योपमसंख्येय नागाधिका क्रियते; ततः पंचविंशत्या गुणिता हीशियाणामुत्कृष्टा स्थितिनवति, पंचाशता गुणिता त्रीइयाणां, शतेन गुणिता चतुरिंझ्यिाणां, सहस्रेण गुणिता असंझिपंचेंक्ष्यिाणां, कर्मप्रकृतिका. रादयः पुनरेवमाहुः____एकेंशियाणामुत्कृष्टः स्थितिबंधः पंचविंशत्या गुणितो हीडियाणामुत्कृष्टः स्थितिबंधो न वति. पंचाशता गुणितस्त्रींइियाणामुत्कृष्टः स्थितिबंधः, शतेन गुणितश्चतुरिक्ष्यिाणां, सहस्रेण - गुणितोऽसंझिपंचेंडियाणां, एए एवानंतरोक्तो हीडियादीनामात्मीय आत्मीय नत्कृष्टः स्थिति. बंधः, पल्योपमाऽसंख्येयनागहीनो जघन्यः स्थितिबंधो वेदितव्य इति, तत्वं पुनरतिशयज्ञानिनो विदंति. कृता एकेडियादीनामुत्कृष्टजघन्यस्थितिबंधपरिमाणप्ररूपणा ॥ ५५ ॥ संप्रति स्थितिस्थानप्ररूपणाप्रमाद ॥ मूलम् ॥-गिगाई एगि-दियाण श्रोवाई होति सवाण ॥ वंदीण असंखेळाणि । संखगुणियाणि जह नप्पिं ।। ५५ ॥ व्याख्या-इह जघन्यस्थितेरारभ्य समयवृद्ध्या याव ॥५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy