SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ का ॥५॥ त्कृष्टस्थितिचरमसमयस्तावत्प्रमाणानि स्थितिस्थानानि. तद्यथा-जघन्या स्थितिरेकं स्थि- तिस्थानं, सैव समयाधिका हितीयं स्थितिस्थानं, हिसमयाधिका तृतीय स्थितिस्थान, एवं तावहाच्यं यावत्कृष्टा स्थितिः. एवं नूतानि च स्थितिस्थानानि एकेश्यिाणां सर्वेषामपि चिं. त्यमानानि स्तोकानि सर्वस्तोकानि नवंति, पढ्योपमाऽसंख्येयन्नागसमयप्रमाणत्वानेषां. ततो हीडियाणामसंख्येयगुणानि, ततो यथा नपरि तथा संख्येयगुणानि वक्तव्यानि, यावत्प प्तिसंझिपंचेंझ्यिाणामिति. श्यमत्र नावना- सर्वस्तोकानि सूदमस्याऽपर्याप्तस्यैकेंशियस्य स्थितिस्थानानि, तेन्योऽपर्याप्तबादरस्य संर ख्येयगुणानि, तेभ्योऽपि पर्याप्तसूक्ष्मस्य संख्येयगुणानि, तेभ्योऽपि पर्याप्तबादरस्य संख्येय. गुणानि; एतानि च पख्योपमाऽसंख्येयत्नागगतसमयप्रमाणानि, तेन्योऽपर्याप्तहीशियस्याऽसंख्येय गुणानि. कश्रमेवं गम्यते ? इति चेकुच्यते-इह हीशियाणामपर्याप्तानां स्थितिस्थानानि पख्योपमसंख्येयनागगतसमयप्रमाणानि, पाश्चात्यानि तु पढ्योपमाऽसंख्येयत्नागगतसमयप्रमाणानि; ततः पाश्चात्येन्यो अमून्यसंख्ये यगुणान्येवोपपद्यते. तेभ्योऽपि पर्याप्तही १ R IGI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy