________________
नाग २
पंचसं टीका ॥५४॥
यस्य स्थितिस्थानानि संख्येयगुणानि, तेन्योऽप्यपर्याप्तत्रीशियस्य संख्येयगुणानि, तेन्योऽ- पि पर्याप्तत्रीशियस्य संख्येयगुणानि, तेन्योऽप्यपर्याप्तचतुरिंश्यिस्य संख्ये यगुणानि, तेभ्योऽपि पर्याप्तचतुरिंडियस्य संख्येयगुणानि, तेन्योऽप्यपर्याप्ताऽसंझिपंचेंशियस्य संख्येयगुणानि, तेन्योऽपि पर्याप्ताऽसंझिपंचेंश्यिस्य संख्येयगुणानि, तेन्योऽपि संझिपंचेंद्रियस्याऽपर्याप्तस्य संख्येयगुणानि, तेन्योऽपि संझिपंचेंशियस्य पर्याप्तस्य संख्येयगुणानि. इह हीडियाऽपर्याप्तस्थितिस्थानचिंतायामसंख्येयगुणत्वं, शेषेषु तु सर्वेष्वपि स्थानेषु संख्येयगुणत्वमिति. कृता स्थितिस्थानप्ररूपणा, संप्रति संक्लेशस्थानप्ररूपणा विशोधिस्थानप्ररूपणा च कर्नव्या. तत्र सं. क्लेशस्थानानि विशोधिस्थानानि वा सर्वत्राप्यसंख्येयगुणानि दृष्टव्यानि, तद्यथा-सूदमस्यापर्याप्तस्य सर्वस्तोकानि संक्लेशस्थानानि, तेन्योऽपर्याप्तबादरस्याऽसंख्येयगुणानि, तेन्योऽपि पर्याप्तसूक्ष्मस्याऽसंख्येयगुणानि, तेन्योऽपि पर्याप्तबादरस्याऽसंख्येयगुणानि, तेन्योऽप्यपर्या- तहीडियस्याऽसंख्येयगुणानि, एवं पर्याप्तहीडियाऽपर्याप्तपर्याप्तत्रींडियचतुरिंद्रियाऽसंझिसं. झिपंचेंक्ष्यिाणां ययोनरमसंख्येयगुणानि वक्तव्यानि. कश्रमेवं गम्यते सर्वत्राप्यसंख्येयगुणानि
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org