________________
पंचसं संक्लेशस्थानानीति उच्यते
नाग - इह सूमस्याऽपर्याप्तस्य जघन्यस्थितिबंधारने यानि संक्लेशस्थानानि, तेभ्यः समयाधिटीका
ॐकजघन्य स्थितिबंधारने यानि संक्लेशस्थानानि, तानि विशेषाधिकानि, तेन्योऽपि हिसमया॥५५॥ धिकजघन्य स्थितिबंधारने विशेषाधिकानि, एवं तावहाच्यं यावत्तस्यैवोत्कृष्टा स्थितिः. नत्कृ
टस्थितिबंधारने च यानि संक्लेशस्थानानि, तानि जघन्यस्थितिसंक्लेशस्थानापेक्षया असंख्येयगुणानि. ततो यदि तदेवं, तदा सुतरामपर्याप्तबादरस्य संक्लेशस्थानानि अपर्याप्तसूक्ष्मसंक्लेशस्थानापेक्षया असंख्येयगुणानि नवंति. तथाहि-अपर्याप्तसूक्ष्मस्थितिस्थानापेक्षया अपर्याप्तबादरस्य स्थितिस्थानानि संख्येयगुणानि, एतच्च प्रागेवोक्तं; स्थितिस्थानवृक्षौ च संक्लेशस्थानवृदिः, ततो यदा अपर्याप्तसूदमस्यापि स्थितिस्थानेषु अतिस्तोकेषु जघन्यस्थितिस्थान
सत्कसंक्लेशस्थानापेक्षया नत्कृष्टस्थितिस्थाने संक्लेशस्थितिस्थानानि असंख्येयगुणानि नति, ॥५॥ * तदा बादराऽपर्याप्तस्थितिस्थाने सूक्ष्माऽपर्याप्तस्थितिस्थानापेक्षया सुतरां नवंति. एवमुत्तरॐ त्राप्य संख्ये यगुणत्वं नावनीयं. यथा च संक्लेशस्थानानि प्रत्येकमसंख्येयगुणान्युकानि; एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org