SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ।। ५५१ ॥ विशोधयोऽपि प्रत्येकम संख्येयगुणा अभिधातव्याः, यतो यान्येव संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव विशुध्यमानस्य सतो विशुद्धिस्थानानि संजवंति एतच्च पुरस्तात्सप्रपंचं नाव - यिष्यते. ततः संक्लेशस्थानानीव विशोधिस्थानान्यपि प्रत्येकम संख्येयगुलानि वाच्यानि ॥५५॥ एकैकस्मिन स्थितिस्थाने कियंतोऽध्यवसाया नानाजीवापेक्षया देतुत्वेन व्याप्रियमाणाः प्राप्येते ? इति प्रभावकाशमाशंक्य तन्निरूपणार्थमाह ॥ मूलम् ॥ - सबजनावि । श्रसंखलोगप्पएस तुल्लेदिं ॥ श्रनवसाएहिं जवे । विसेस दिएहिं नवरुवारं ॥ ५६ ॥ व्याख्या - आयुर्वजनां सर्वेषां कर्मणां या सर्वजघन्या स्थितिः, साप्यसंख्येयलोकप्रदेश तुल्यैर संख्येयलो का काशप्रदेशप्रमाणैरध्यवसायैर्नानाजीवानाश्रित्य जवति निष्पद्यते. केनाप्यध्यवसायेन कस्यापि जीवस्य जघन्या स्थितिर्निष्पत्तिमधिगवति; नानाजीवापेक्षया कालत्रयमवलंव्य सेवैका जघन्या स्थितिः केवलवेदसा परिभाव्यमाना संख्यातीत लोकाकाशप्रदेशप्रमासैरध्यवसायैर्निष्पाद्यमाना प्राप्यते; अध्यवसायाश्च तीव्रतीव्रतर मंदमंदतररूपाः कषायोदयविशेषा अवसेयाः तत उपरितनानि उपरितनानि स्थिति Jain Education International For Private & Personal Use Only नाग १ ॥ ५१ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy