________________
पंचसं
नाग
टीका
॥५२॥
स्थानानि स्थितिस्थानानि विशेषाधिकैर्विशेषाधिकैरध्यवसायैर्नवंति. श्यमत्र नावना-श्रा- युर्वर्जानां सप्तानामपि कर्मणां या जघन्यस्थितिः सा प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमागैरध्यवसायैः कालत्रयवर्तिनो नानाजीवानधिकृत्य निष्पाद्यमाना प्राप्यते. ततो हितीया विशेषाधिकैः, ततोऽपि तृतीया विकोषाधिकैः, एवं तावहाच्यं यावऽकृष्टा स्थितिः. आयुषां पुनरेवमवसे यं-सर्वजघन्या स्थितिरायुषो नानाजीवानधिकृत्याऽसंख्येयलोकाकाशप्रदेशप्रमागैरध्यवसायैर्निष्पाद्यमाना प्राप्यते. ततो इितीया तेभ्योऽप्यसंख्येयगुणैः, ततोऽपि तृतीया तेन्योऽप्यसंख्येयगुणैः, एवं तावहाव्यं यावदुत्कृष्टा स्थितिः ॥ ५६॥ एतदेव किंचिन्नावयति
॥ मूलम् ॥-अस्संखलोगखपएस-तुल्लया दीणमनिमुक्कोसा ॥ विश्बंधनवसाया । ती. एवि सेसा असंखेका ॥ ५७ ॥ व्याख्या-इह ' सुपां सुपो नवंतीति प्राकृतलकणवचनात् । षष्ट्यर्थे प्रश्रमा' ततोऽयमर्थः-स्थिते_नाया मध्यमाया नत्कृष्टायाश्च प्रत्येकं बंधाध्यवसा- या बंधदेतवोऽध्यवसाया असंख्यलोकखप्रदेशतुल्याः, संख्यातीतेषु लोकेषु ये आकाशप्रदेशा स्तत्प्रमाणाः, तस्याश्च स्थितेर्जघन्याया मध्यमाया नत्कृष्टायाश्च प्रत्येकमसंख्येयाविशेषाः, ते
॥५२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org