________________
पंचसं०
- टीका
॥५५॥
च स्थितिहेतुनताध्यवसायवैचित्र्यनिबंधनात् देशकालरस विनागवैचित्र्यादवसेयाः. अश्रवा ज- नाग ३ धन्यापि स्थितिरसंख्येयसमयात्मिका, एवं मध्यमा नत्कृष्टा च. तत्र जघन्या स्थितिः समयसमयमात्रापगमनेन प्रतिसमयमन्ययात्वं प्रतिपद्यते, इति तस्यासंख्येयाविशेषाः, एवं म. ध्यमाया नत्कृष्टायाश्च नावनीय. तदेवं कृता अध्यवसायस्थानप्ररूपणा ॥ ५७ ॥ संप्रति साद्यनादिप्ररूपणा कर्तव्या. सा च हिंधा, मूलप्रकृतिविषया नत्तरप्रकृतिविषया च. तत्र प्रथमतो का मूलप्रकृतिविषयां तां चिकीपुराह
॥मूलम् ॥-सनएडं अजहन्नो । चनहा रिश्बंधु मूलपगईणं ॥ सेसान साइअधुवा । चनारिवि आनए एवं ॥ ५० ॥ व्याख्या-आयुर्वजनिां सप्तानां मूलप्रकृतीनां अजघन्यस्थितिबंधश्चतुर्दा चतुःप्रकारस्तद्यथा-सादिरनादिर्बुवोऽध्रुवश्व. तथाहि-मोहनीयवर्जानां परमां मूल प्रकृतीनां जघन्यः स्थितिबंधः कपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानकचरमसमये वनमानस्य प्राप्यते, स च तदानीमेव नवतीति सादिः, हितीये च समये बंधव्यवच्छेदादपगमिष्यतीति अध्रुवः. एवंनूताच जघन्यस्थितिबंधादन्यः सर्वोऽपि स्थितिबंधो जघन्यः, स चो
प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org