SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ॥ ५५४ ॥ पशांतमोगुणस्थानके जवति ततः प्रतिपाते च भूयोऽपि जवतीति सादिः, तत्स्थानमप्रातस्य पुनरनादिः, जव्यानामध्रुवः कालांतरे व्यवच्छेदसंजवात्; अजव्यानां ध्रुवः कदाचिदपि व्यवच्छेदाऽसंजवात्. मोहनीयस्य जघन्य स्थितिबंधः रूपकस्याऽनिवृत्तिबादर संपरायस्य चरमसमये, स चैकसामयिक इति साद्यध्रुवः. ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां सूक्ष्मसंपराये न भवति, ततः प्रतिपाते च जवति, ततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवावा व नव्यानव्यापेक्षया, वेदarrer शांत मोहादावतिजघन्यतरो हिसामयिकः स्थितिबंधः प्राप्यते, तथापि स सांपरायिको न जवति; सांपरायिकस्य च साद्यादिप्ररूपणा कर्त्तुमारब्धा प्रवर्तत ततो न सा गृह्यते. शेपास्त्वजघन्यवर्जा जघन्योत्कृष्टाः स्थितिबंधाः सप्तानामपि मूलप्रकृतीनां साद्यध्रुवा ज्ञातव्याः, तत्र जघन्याः साद्यध्रुवतया प्रागेव जाविताः, उत्कृष्टः स्थितिबंधः सर्वसंक्लिष्टे संfafa farareष्ट कियत्कालं प्राप्यते, तदनंतरं तस्यैवाऽनुत्कृष्टः, ततो भूयोऽपि कालांतरे नत्कृष्ट इति द्वावप्येतौ पर्यायेण लभ्यमानत्वात्साद्यध्रुवौ आयुषि प्रायुःसंज्ञके कर्मणि चत्वा Jain Education International For Private & Personal Use Only नाग २ ॥ ५५४ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy