SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० लिकमारन्यमानं पढ्योपमाऽसंख्येयत्नागमात्रासु स्थितिष्वतिक्रांतासु दलिकमाई नवति; त- Koतः पुनरप्यूज़ तदपेकया विशेषहीनं विशेषहीनतरं दलिकमारज्यमाणं पढ्योपमासंख्येयटीका नागमात्रासु स्थितिषु गतास्वई नवति, एवमर्धाईहान्या तावाव्यं यावदुत्कृष्टा स्थितिः ॥ ॥५४॥2॥५०॥ कियंति पुनरेवमहानिस्थानानि नवंतीति तनिरूपणार्थमाह ॥ मूलम् ॥-पलिनवमस्स मूला । असंखनागम्मि जनिया समया ॥ तावश्याहागीविश्बंधुक्कोसए नियमा ॥ ५१ ॥ व्याख्या-सर्वेषामपि कर्मणामुत्कृष्टे स्थितिबंधे क्रियमाणे निषेकमधिकृत्य पूर्वप्रकारेणाहिानयः प्रवर्तमानाः पख्योपमस्य यत्प्रश्रमं वर्गमूलं तस्याऽसंख्येयतमन्नागे यावंतः समयास्तावत्प्रमाणा नियमानिश्चयेन नवंति. पाह-ननु मि. थ्यात्वमोहनीयस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वादतावत्यो हानयः संन्न वंतु, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपममात्रत्वात्कग्रमेतावत्यो हानयः संनवंति ? न * च्यते-दाऽसंख्येयतमो नागोऽसंख्ययन्नदात्मकः, असंख्यातस्याऽसंख्यातन्नेदन्निनत्वात्. ततोऽईदानौ पढ्योपमस्याईहानिसंख्यायां च पख्योपमप्रश्रमवर्गमूलस्याऽसंख्येयतमो नाग ॥५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy