________________
नाग
पंचसं तस्य बध्यमानस्यायुषः प्रश्रमसमयादेवारन्य दलिकनिषेकविधिरुक्तः, अथ कथं बध्यमानस्या
युषोऽवाधा पारत्नविको व्यपदिश्यते ? नुच्यते-तदायत्तत्वात्. तपाहिटीका
एप प्रायुषः स्वनावो, यदुत यावदनुनूयमानन्नवायुरुदये वर्तते, तावत्सर्वथा नोदयमा॥५॥ याति, अनुनूयमानन्नवायुःपरिसमाप्त्यनंतरं चाऽवश्यमुदयमधिगबति; अनुनूयमाननवायुष.
श्व शेरे महास्थितिकमपि परनवायुर्बध्नाति, कदाचित्रित्नागे, कदाचित्रवन्नागे, कदाचित्सप्तविंशतिनागे, कदाचिच्चरमेंतर्मुदूर्ने. ततो महास्थितिकस्यापि परनवायुषोऽवाधा अनुनूयमा.
नन्नवायुःशेषानुसारेण तदा तदा तावती तावती प्रवर्तते, इति सा पारनविकी व्यवहियते, र न बध्यमानस्यायुष इति. ॥ संप्रति परंपरोपनिधाप्ररूपणामाद
॥ मूलम् ॥-पल्लासंखियत्नागं । गंतुं अक्ष्क्ष्यं दलियं ॥ (गायाई ।। ५०॥ व्याख्याया सर्वेषामपि कर्मणां अबाधाकालादूर्ध्वं प्रश्रमसमये यत्रिषिक्तं दलिकं, तदपेक्षया हितीयादि-
षु समयेषु विशेषहीनं विशेषहीनतरं दलिकमारन्यमाणं पल्योपमाऽसंख्येयन्नागमात्रासु स्थि तिष्वतिक्रांतासु दलिकमाई नवति; ततः पुनरप्यूज़ तदपेक्षया विशेषहीन विशेषहीनतरं द
॥५
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org