________________
पंचसं
टीका
॥५३॥
बाधासमयेन्योऽनंतरे समये बहुकं प्रनूतं दलिक रचयति. ततस्तस्मात्समयादनंतरं समये स- नाग १ मये विशेषदीनं दलिकमारचयति. तद्यथा-अबाधानंतरसमयात्परतो हितीये समये विशेपहीनं, ततोऽपि तृतीये समये विशेषदीनं, तस्मादपि चतुर्थसमये विशेषहीनं. एवं क्रमशः क्रमेण विशेषहीनं तावाच्यं, यावत्नत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यश्रः ॥ भए ॥ संप्रत्यायुषि विशेषमाह
॥ मूलम् ॥ आनुस्स पढमममया । परन्नविया जेण तस्स न अबाहा ॥ (गाथाई) व्याख्या-आयुषि सर्वस्मिन्नपि बध्यमाने प्रश्रमसमयादारभ्य पूर्वक्रमेण दलिकं रचयति,
तर द्या–प्रश्रमसमये प्रनूतं, हितीयसमये विशेषहीनं, ततोऽपि तृतीयसमये विशेषहीनं; ए. वं यावत्ननत्कालवध्यमानस्य नत्कृष्टय स्थितिः. ननु सर्वत्राप्यबाधासमयान्मुक्त्वा दलिकनिषेध कविधिः, तत्कस्मादायुषः प्रश्रमसमयादेवारय दलिकनिषेकं करोति ? तत श्राद-परन- ॥३॥ विया जेण तस्लम न अबादा 'येन कारणेन तस्य बध्यमानस्यायुषोऽबाधा पारत्नविकी अ. न्यत्नवसंबंधिनी अनुनूयमानन्नवायुःसंबंधिनीत्यर्थः, तेन सा तस्य सनायां न जायते, इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org