________________
पंचसं टीका ॥५३॥
पज
रियगईवेनवियअंगोवंगदेवाणुपुबीनरयाणुपुवीणं जहन्नन विश्बंधो सागरोवमस्स वेसत्तनागालाग ३ - सहस्मगुणिया पलिनवमासंखेजनागेणूगया इति ' कस्मादेवं परिमाणैव जघन्या स्थिति क्रियपटकस्येति चेदत आह-यत् यस्मात्कारणानेषां वैक्रियषट्करूपाणां कर्मणामसंझिपं. चेंशिया एव जघन्यस्थितेधकाः, ते च जघन्यां स्थितिमेतावतीमेव बभ्रंति, न न्यूनां, 'ठि. ईअबागि य निसेगो इति ' सर्वासामपि कर्मप्रकृतीनां जघन्या नत्कृष्टा वा स्थितिरवाधोना सता निषेको निषेविषयः, अबाधासमयान मुक्त्वा परतः कर्मदलिकनिषेको नवतीति नावार्थः, तथा चोक्तं नगवत्यां-अबाइणिया कम्मदिई कमनिसेगो' इति. तदेवमुक्तं जघन्य स्थितिपरिमाणं ॥ ४ ॥ संप्रति निषेकप्ररूपणावसरः, तत्र च हे अनुयोगधारे, तद्यथा -अंतरोपनिधा अनंतरोपनिधा च. तत्रानंतरोपनिधाप्ररूपणार्थमाद
॥ मूलम ॥-मोत्तुमवाहासमए । बहुगं तएणंतरे रय दलियं ॥ ततो विसेसहीणं । ॥५३॥ कमसो नेयं लिई जाव ॥ भए । व्याख्या-सर्वस्मिनपि कर्मणि बध्यमाने आत्मीयान् अबाधासमयान मुक्त्वा निजनिजाबाधासमयेन्य ऊर्ध्वमित्यर्थः, दलिकनिषेकं करोति; तत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org