SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जाग पंचसं ते, ततः पृथक् तस्य तां प्रतिपिपादयिषुराह TA ॥ मूलम् ॥-वेनविनक्क तं । सहसतामियं जं असनिणो॥ तेसिं पलियासंख-सूणं वि___टीका टीका अबाणि य निसेगो ॥ ४० ॥ व्याख्या-क्रियषट्के देवधिकवैक्रियहिकनरकहिकरूपे, ॥५३ ॥ तत् ‘सेसाणुकोसान मिचननिए जं लई' इत्यनेन करणेन यल्लब्ध सागरोपमस्य ौ स तनागौ, तथादि-नरकदिकस्य वैक्रियश्किस्य चोत्कृष्टः स्थितिबंधो विंशतिसागरोपमकोटीकोटीप्रमाणो, देवदिकस्य तु यद्यपि दशसागरोपमकोटीकोटीप्रमाणस्तथापि तस्य जघ. न्यस्थितिपरिमाणानयनाय विंशतिसागरोपमकोटीकोदीप्रमाणो विवक्ष्यते, नाऽनिष्टा शास्वप्रवृनिरिति पूर्वपुरुषवचनप्रामाण्यात, विंशतिसागरोपमकोटोकोटीप्रमाणस्योत्कृष्टस्य स्थितिबंधस्य मिथ्यात्वोत्कृष्टस्थित्या सप्ततिसागरोपमकोटीकोटोप्रमाणया नागे हियमाणे शून्य शून्येन पातयित्वा लब्धौ द्वौ सागरोपमस्य सप्त नागौ, तत्सागरोपमसप्तनागहिकरूपं सं भी ख्यामानं सहस्रताडितं सहस्रगुणितं क्रियते, ततः पल्योपमाऽसंख्येयांशोनं पक्ष्योपमाऽसं ख्येयेन नागेन न्यूनं, एवंरूपं जघन्यस्थितेः परिमाणं. तथा चोक्तं शतकचूर्णी -' देवगईति ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy