SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥५३६॥ न्यूनं सत, नक्तशेगागां निशदिप्रकृतीनां जघन्यस्थितिपरिमाणमवसेयं. तद्यथा-दर्शनावरपवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटी कोटीपरिमाणया नागे ह्रियमाणे शून्यं शून्येन पातयेत्, लब्धास्त्रयः सागरोपमस्य सप्तन्नागाः, ते पढ्योपमाऽसंख्येयन्नागहीना निशपंचकासातवेदनीययोजघन्या) स्थितिः, एवं मिथ्यात्वस्य सप्तसप्त नागाः पयोपमाऽसंख्येयन्नागहीना जघन्या स्थितिः. संज्वलनवर्जानां हादशानां करायाणां चत्वारः सप्तनागाः पढ्योपमाऽसंख्येयनागहीनाः, पुरु षवेदवर्जानामष्टानां नोकषायाणां वैक्रियषद्काहारकहिकतीर्थकरयशकीर्तिशेषाणां नामप्रकतीनां नीचैर्गोत्रस्य च छौ सागरोपमस्य सप्तन्नागौ पढ्योपमाऽसंख्येयन्नागहीनौ जघन्या स्थितिः, इति जीवानिगमादौ चाचार्योक्तमेव जघन्यस्थितिपरिमाणं पस्योपमासंख्येयन्नागन्यूनमुक्तं. तथा च स्त्रीवेदमधिकृत्य तत्र सूत्रं-' चित्रेदस्स गं ते कम्मस्स केवश्कालं ॥५३६॥ बंधविई पनत्ता ? गोयमा जहमणं सागरोवमस्स दिवट्ठो सत्तन्नागो पलिनवमस्स असंखज नागेण कणो' इत्यादि. ।। ४७ ॥ इद वैक्रियष्टकस्य जघन्या स्थितिरुक्तप्रकारेण न लन्य Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy