SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पंचसं० ... टीका ॥५३॥ तेषां जघन्यस्थितिपरिमाणतयोपदिश्यते, इति तावेवोक्तौ. इदं च किल निज्ञपंचकादारच्या सर्वासां प्रकृतीनां जघन्यस्थितिपरिमाणमाचार्येण मतांतरमधिकृत्योक्तमवसे यं; कर्मप्रकृत्यादावन्यथा तस्याऽनिधानात. तथाहि___कर्मप्रकृतौ निज्ञपंचकादीनां जघन्यस्थितिपरिमाणप्रतिपादनाश्रमियं करणगाथा-वग्गुक्कोसरियणं । मिचत्तुक्कोसगेण जं लाई। सेसाणं तु जहन्नो । पल्ला संखेजगाणूणो ॥१॥ अस्या अक्षरगमनिका-इह ज्ञानावरणप्रकृतिसमुदायो ज्ञानावरणवर्ग इत्युच्यते. दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः, चारित्रमेहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोप्रकृतिसमुदायो गोत्रवर्गः, अंतरायप्रकृतिसमुदायोंतरायवर्गः, एतेषां च वर्गाणामात्मीया नत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिलक्षणा, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया नागे हृते सति यल्लन्यते, तत्पढ्योपमाऽसंख्येयत्नाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy