________________
नाग ।
लाऽवयवा इव परस्परमनुगताः, तत एकस्मिन्नपि जीवप्रदेशे स्वप्रदेशावगाढकर्मप्रायोग्य-
- व्यग्रहणाय व्याप्रियमाणे अपरेऽपि जीवप्रदेशाम्तद्ग्रहणायानंतरपरंपरतया व्याप्रियते, केवटीका
लं मंद मंदतरं मंदतमं वा; या घटादीनामुत्पाटनाय व्याप्रियमाणे कराग्रन्नागे मणिबंधकू. ॥५६॥ परांसादयः. एवं सर्वेष्वपि जीवप्रदेशेषु स्वस्वप्रदेशावगाढकर्मप्रायोग्यच्यग्रहणाय व्याप्रि
यमाणेषु सर्वेऽप्यनंतरपरंपरतया यासां कल्पेन व्याप्रियंते, केवलं मंदं मंदतरं मंदतमं वा. शेषं सुगमं. ततः सर्वप्रदेशैर्गृह्णातीत्युक्तं. तानि च कर्मप्रायोग्याणि पुजलव्याणि जीवेन गृह्यमाणानि यदि प्रतिनियतदेशकालस्वरूपापेक्षया चिंत्यंते, तदा ग्रहणमधिकृत्य सादीनि, ते
पां तयारूपाणां तदानीमेव गृह्यमाणत्वात. म अथ कर्मरूपतया परिणमनमात्रमधिकृत्य प्रवाहतचिंत्यते, तदाऽनादीनि, सदैवजीवेन 2. कर्मपुजलानां गृह्यमाणत्वात्. तदेवं यत्रावगाढानि कर्मच्याणि यथा वा गृह्णाति, तदेतत्प्रतिपादितं. ।। ७६ ॥ संप्रत्येकाध्यवसायगृहीतस्य कर्मदलिकस्य नागविन्नागप्ररूपणार्थमाह
॥ मूलम् ॥-कमसो वुठियणं । नंगो दलियस्स होइ सविसेसो ॥ तश्यस्स सबजेठो
॥
६॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International