________________
पंचसं
. टीका
॥५॥
तस्सफुमनं जनगप्पे ॥ ७७ व्याख्या-दलिकस्य कर्मपरमाणुसमूहरूपस्य एकाध्यव- नाग १ सायगृहीतस्य नागः क्रमशः क्रमेण सविशेषो बृहत्तरो नवति. केषामित्याह-बृहस्थिती-4 नां कर्मणामिति शेषः अत्रापि काकाक्षिगोलकन्यायेन क्रमश इति संबध्यते. ततोऽयमर्थःक्रमशो बृहस्थितीनां कर्मणां क्रमशो नागः सविशेषो नवति. तत्रायुषो नागः सर्वस्तोकस्तस्य सर्वेच्योऽप्यस्पस्थितिकत्वात्. तत्स्यितेरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्. ततो नामगोत्रयोविशेषाधिकस्तत्स्थितेरुत्कर्षतो विंशतिसागरोपमकोटीकोटीप्रमाणत्वात्.स्व. स्थाने तु योरपि परस्परं तुल्यः, समानस्थितिकत्वात्, आह च शतकचूर्णिकृत्- आनस्म लागो सबछोवो नामगोयाणं दोएहवि तुछो पानगन्नागान विसेसाहिन इति' ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणां बृहत्तमः, तेषां स्थितेस्त्रिंशत्सागरोपमकोटीकोटीमानत्वात; । स्वस्थाने तु परस्परं तुल्यः, समानस्थितिकत्वात. आह च
॥५ ॥ ___ 'नाणावरणदसणावरणांतरायाणं लागो तिएहवि तुल्लो नामगोएहिंतो विसेसाहिन - ति' ततोऽपि मोहनीयस्य बृहनमः, तस्य स्थितेः सप्ततिसागरोपमकोटी कोटीप्रमाणत्वात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org