SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ए८ ॥ त्रैकशब्दोऽभिन्नार्थवाची, योरप्यावयोरेकं कुटुंबमिति ततोऽयमर्थः – येष्वेवाकाशप्रदेशेष्यवगाढा जीवप्रदेशास्तेष्वेव यदि कर्मयोग्यान्यपि पुलव्याणि समवगाढानि जवेयुस्तदा तान्यन्निन्नप्रदेशावगाढत्वाङ्गीवो गृह्णीयात्, नान्यथा, स्वदेशबहिर्व्यवस्थितानां ग्रहणं तत्तनावप रिणमनशक्त्यसंभवात् तथा चात्र किंचित्साम्यमात्रमधिकृत्य पूर्वमदर्पयो हुतवहदृष्टांतमेवमुपवर्णयति वो दहनप्रायोग्यालि पुलव्याणि स्वविषयावगाढान्येव हुतवहरूपतया प रिमयति, न स्वविषयातिक्रांतानि, तथा जीवोऽपि स्वप्रदेशावगाढान्येव कर्मप्रायोग्यानि इव्याणि गृहीतुं कर्मरूपतया परिणमयितुं वा शक्रोति, न स्वप्रदेशवहिर्व्यवस्थितानि तेषां ग्र तनावपरिणमनं च प्रतिविषयज्ञावातिक्रांतत्वात् नक्तं च - जदा अग्गी तविसयहिए त पानग्गे दधे श्रग्गित्ताए परिणामेइ, नातविसयगए, तथा जीवोऽपि सप्पएसडिए गिएदइ, न परन इति.' तानि चैकप्रदेशावगाढानि कर्मणो योग्यानि पुजलव्याणि जीवो गृह्णाति कश्रमित्याद — सर्वप्रदेशैः सवैरात्मप्रदेशैः, श्यमत्र भावना - इद जीवप्रदेशाः सर्वेऽपि शृंख ७४ Jain Education International For Private & Personal Use Only भाग १ ॥ ८५ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy