SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Int पंचसं गृहीतकर्मदलिकपरमाणवोऽनंतगुणाः, तेभ्योऽप्येकाध्यवसायगृहीतकर्मदलिकगतरसाऽविना- नाग ३ 50 गपरिच्छेदा अनंतगुणाः, प्रतिपरमाणु सर्वजीवेन्योऽनंतगुणानां रसाऽविन्नागपरिच्छेदानामवाटीका * प्यमानत्वादिति. तदेवमुक्तोऽनुन्नागबंधः ॥ ७० ॥ ७५ ॥ संप्रति प्रदेशबंधो वक्तव्यः, तत्र च ॥५॥ त्रीएयनुयोगधारागि, तद्यथा-नागविन्नागप्ररूपणा, साद्यादिप्ररूपणा, स्वामित्वप्ररूपणा च. तत्र नागविनागप्ररूपणां चिकीर्षुर्य त्रावगाढान् कर्मस्कंधान् यथा वा गृह्णाति, तदेतत्प्रश्रमतो निरूपयति ॥ मूलम् ||-एगपएसो गाढे । सबप्पएसेहिं कम्मणो जोगो ॥ जीवो पोग्गलदवे ।। गिल साई अगाई वा ॥ ६ ॥ व्याख्या-इह पुजलव्याणि धिा, तद्यथा-कर्मणो योग्यान्ययोग्यानि च. तत्र परमाणुप्रिदेशकस्कंधप्रनृतीनि यावन्मनोवर्गणान्यः परत नत्कृष्टाण अवग्रहणप्रायोग्या वर्गणा, तावत्सर्वाण्यप्ययोग्यानि, परतो योग्यानि, तानि च तावत् यावत् ॥५ ॥ नकृष्टा कर्मप्रायोग्या वर्गणा, परतः पुनरप्ययोग्यानि, यावञ्चरमा महास्कंधवर्गणा, तानि च कर्मयोग्यानि पुजलव्याणि जीवो गृह्णाति. कथंभूतानीत्यत आह–एकप्रदेशावगाढानि, अ. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy