SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पंचसं ते स्थितिविशेषाः? नच्यते-जघन्यस्थितेरारच्य यावदुत्कृष्टा स्थितिनवति, तावत् यावंतनाग २ समयास्तावंतः स्थितिविशेषाः, तद्यथा-जघन्या स्थितिरेकं स्थितिस्थानं, सैव समयाधिका टीका " हितीयं स्थितिस्थानं, घिसमयाधिका तृतीयं स्थितिस्थानं, एवं तावक्षाच्यं यावच्चरमसमयः, ॥ ५३॥ एवंरूपाश्च ते स्थितिविशेषा असंख्येयाः, ते च पूर्वोक्तेभ्यः प्रकृतिन्नेदेच्योऽसंख्येयगुणाः, २ प्रतिप्रकृतित्नेदं तेषामसंख्येयतया प्राप्यमाणत्वात्. तेभ्योऽप्यसंख्येयगुणाः स्थितिबंधाध्यवसा याः, एकैकस्मिन् स्थितिस्थाने बध्यमानतईतूनामध्यवसायानां नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणतया केवलवेदसोपलब्धत्वात्. तेन्योऽप्यसंख्येयगुणान्यनुनागबंधस्थानानि, इद स्थानशब्द आश्रयवाची, यथा इदं मे स्थानं, अयं ममाश्रय इत्यर्थः. ततोऽयमवार्थ:-ये अनुनागबंधाश्रयनूताः कषायोदयसन्मिश्रा जीवस्य लेश्यापरिणामविशेषा जघ न्यत एकसमयन्नाविनः, नत्कर्षतोऽटसामयिकास्ते स्थितिबंधाध्यवसायेन्योऽमंख्येयगुणाः, ए- ॥५३॥ में कैकस्मिन् स्थितिबंधाध्यवसायस्थाने तीव्रमंदत्वादिनेदरूपाणां कृष्णादिलेश्यापरिणामानाम नुनागबंधहेतूनामसंख्येयलोकाकाशप्रदेशप्रमाणतया प्राप्यमाणत्वात्. तेभ्योऽप्येकाध्यवसाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy