________________
नाग २
पंचसं शप्रदेशास्तावत्प्रमाणानि योगस्थानानि, तेन्योऽस्यसंख्येयाः प्रकृतिन्नेदाः, एकैकस्याः प्रकृते-
स्तीवमंदत्वगता ये विशेषास्तदपेक्षया, असंख्यन्नदाननत्वात्. तग्राहि-अवधिज्ञानावरणावटीका
धिदर्शनावरणप्रकृत्योरसंख्येयलोकाकाशप्रदेशप्रमाणानेदाः, तविषयाणां कायोपशमविशेषा॥ए॥ णामागमे तावत्प्रमाणतयाऽन्निधानात्. चतुर्णामानुपूर्वीनामकर्मणां लोकाऽसंख्येयन्नागगता
काशप्रदेशप्रमाणा नेदाः, नक्तं चान्यत्रापि
'नहिनाणावरण नाहदसणावरणपगईन असंखेऊलोगागासप्पएसमेत्तान, तेसिं खनवस- मन्नेयावि ततिया चेव, चनएहमाणुपुविनामाणं असंखेजान लोगस्स असंखेऊनागे जति
या आगासपएसा तत्तिया न इति ' एवं शेषाणामपि प्रकृतीनां तत्तद्दव्यक्षेत्रस्वरूपादिसामग्रीवैचित्र्यमधिकृत्य यथागममसंख्येयत्नेदत्वं परित्नावनीयं. ततो नवंति प्रकृतिनेदा योगस्थानेच्योऽसंख्येयगुणाः, एकैकस्मिन् योगस्थाने सर्वेषामपि प्रकृतिन्नेदानां बंधमधिकृत्य प्रा-
प्यमाणत्वात्. नक्तं च-'जोगठाणेहिंतो असंखेऊगुणान पगईन, एकेके जोगठाणे वट्टमाAणे पयान सबान बंधंतत्ति कान ' तेन्योऽप्यसंख्येयाः स्थितिनेदाः स्थितिविशेषाः. अथ के
॥
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org