SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पंच[सं० टीका 11452 11 रूपकः, स्वस्वबंधव्यवच्छेदसमये समयमेकं तस्यापि तद्वंधकेष्वतिविशुधत्वात् श्रप्रशस्त वर्णादिचतुष्टयनिशप्रचलोपघातहास्यरतिज्ञयजुगुप्सारूपाणामेकादश प्रकृतीनामपूर्वकरणः कृपणाईः, स्वस्वबंधव्यवच्छेदसमये समयमेकं तस्यापि तद्वंधकेषु परमविशुधत्वात् स्त्यानात्रिकमिथ्यात्वानं तानुबंधिनामष्टानां कर्मणां सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामो मिथ्यादृष्टिश्वरमसमये जघन्यानुनागबंधस्वामी, अप्रत्याख्यानावरलकत्रायाणामविरतसम्यग्दृष्टिः संयमं प्रतिपत्तुकामः प्रत्याख्यानावरणानां, देशविरतः सर्वविरतिं प्रतिपित्सुर्जघन्यानुज्ञागबंधं क रोतीत्यनुकमपि दृष्टव्यं तदेवं कृता स्वामित्वप्ररूपणा || १३ || संप्रत्यनुज्ञागबंधाध्यवसायानामनुजागाविज्ञागपरिवेदानां च प्रमाणनिरूपणार्थमल्पबहुत्वमाद ॥ मूलम् || - सेढि प्रसंखेऊं तो । जोगठ्ठालान असंखेा ॥ पयमीनेत्रा तत्तो । विज्ञेया होति तत्तो वि || १४ || विश्बंधवसाया । तत्तो श्रणुन्नागबंधगणालि ॥ तत्तो कम्मपएसातोरसा ॥१५॥ व्याख्या - सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकाकाशस्य या एकमा देशिकी पंक्तिः सा श्रेणिरनिधीयते अस्या असंख्येये अंशे असंख्येयतमे जागे यावंत श्राका Jain Education International For Private & Personal Use Only नाग ‍ 145? 11 www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy